टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
टिटिकिषते / टिटेकिषते
टिटिकिषेते / टिटेकिषेते
टिटिकिषन्ते / टिटेकिषन्ते
मध्यम
टिटिकिषसे / टिटेकिषसे
टिटिकिषेथे / टिटेकिषेथे
टिटिकिषध्वे / टिटेकिषध्वे
उत्तम
टिटिकिषे / टिटेकिषे
टिटिकिषावहे / टिटेकिषावहे
टिटिकिषामहे / टिटेकिषामहे