टिक् + सन् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अटिटिकिषत / अटिटेकिषत
अटिटिकिषेताम् / अटिटेकिषेताम्
अटिटिकिषन्त / अटिटेकिषन्त
मध्यम
अटिटिकिषथाः / अटिटेकिषथाः
अटिटिकिषेथाम् / अटिटेकिषेथाम्
अटिटिकिषध्वम् / अटिटेकिषध्वम्
उत्तम
अटिटिकिषे / अटिटेकिषे
अटिटिकिषावहि / अटिटेकिषावहि
अटिटिकिषामहि / अटिटेकिषामहि