झॄ धातुरूपाणि - झॄ वयोहानौ इत्येके - क्र्यादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
झारिता / झरीता / झरिता
झारितारौ / झरीतारौ / झरितारौ
झारितारः / झरीतारः / झरितारः
मध्यम
झारितासे / झरीतासे / झरितासे
झारितासाथे / झरीतासाथे / झरितासाथे
झारिताध्वे / झरीताध्वे / झरिताध्वे
उत्तम
झारिताहे / झरीताहे / झरिताहे
झारितास्वहे / झरीतास्वहे / झरितास्वहे
झारितास्महे / झरीतास्महे / झरितास्महे