झॄ धातुरूपाणि - झॄ वयोहानौ इत्येके - क्र्यादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
झारिषीष्ट / झरिषीष्ट / झीर्षीष्ट
झारिषीयास्ताम् / झरिषीयास्ताम् / झीर्षीयास्ताम्
झारिषीरन् / झरिषीरन् / झीर्षीरन्
मध्यम
झारिषीष्ठाः / झरिषीष्ठाः / झीर्षीष्ठाः
झारिषीयास्थाम् / झरिषीयास्थाम् / झीर्षीयास्थाम्
झारिषीढ्वम् / झारिषीध्वम् / झरिषीढ्वम् / झरिषीध्वम् / झीर्षीढ्वम्
उत्तम
झारिषीय / झरिषीय / झीर्षीय
झारिषीवहि / झरिषीवहि / झीर्षीवहि
झारिषीमहि / झरिषीमहि / झीर्षीमहि