झॄ धातुरूपाणि - झॄ वयोहानौ इत्येके - क्र्यादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
झरीता / झरिता
झरीतारौ / झरितारौ
झरीतारः / झरितारः
मध्यम
झरीतासि / झरितासि
झरीतास्थः / झरितास्थः
झरीतास्थ / झरितास्थ
उत्तम
झरीतास्मि / झरितास्मि
झरीतास्वः / झरितास्वः
झरीतास्मः / झरितास्मः