ज्वल् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

ज्वलँ दीप्तौ मित् अनुपसर्गाद्वा १९४१ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्वल्येत
ज्वल्येयाताम्
ज्वल्येरन्
मध्यम
ज्वल्येथाः
ज्वल्येयाथाम्
ज्वल्येध्वम्
उत्तम
ज्वल्येय
ज्वल्येवहि
ज्वल्येमहि