ज्वल् धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

ज्वलँ दीप्तौ मित् अनुपसर्गाद्वा १९४१ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्वलिष्यते
ज्वलिष्येते
ज्वलिष्यन्ते
मध्यम
ज्वलिष्यसे
ज्वलिष्येथे
ज्वलिष्यध्वे
उत्तम
ज्वलिष्ये
ज्वलिष्यावहे
ज्वलिष्यामहे