ज्वल् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

ज्वलँ दीप्तौ मित् अनुपसर्गाद्वा १९४१ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्वलिता
ज्वलितारौ
ज्वलितारः
मध्यम
ज्वलितासे
ज्वलितासाथे
ज्वलिताध्वे
उत्तम
ज्वलिताहे
ज्वलितास्वहे
ज्वलितास्महे