ज्वल् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

ज्वलँ दीप्तौ मित् अनुपसर्गाद्वा १९४१ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्वलिषीष्ट
ज्वलिषीयास्ताम्
ज्वलिषीरन्
मध्यम
ज्वलिषीष्ठाः
ज्वलिषीयास्थाम्
ज्वलिषीढ्वम् / ज्वलिषीध्वम्
उत्तम
ज्वलिषीय
ज्वलिषीवहि
ज्वलिषीमहि