ज्वल् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

ज्वलँ दीप्तौ मित् अनुपसर्गाद्वा १९४१ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्वलेत् / ज्वलेद्
ज्वलेताम्
ज्वलेयुः
मध्यम
ज्वलेः
ज्वलेतम्
ज्वलेत
उत्तम
ज्वलेयम्
ज्वलेव
ज्वलेम