ज्वल् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

ज्वलँ दीप्तौ मित् अनुपसर्गाद्वा १९४१ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्वलतात् / ज्वलताद् / ज्वलतु
ज्वलताम्
ज्वलन्तु
मध्यम
ज्वलतात् / ज्वलताद् / ज्वल
ज्वलतम्
ज्वलत
उत्तम
ज्वलानि
ज्वलाव
ज्वलाम