ज्वल् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

ज्वलँ दीप्तौ मित् अनुपसर्गाद्वा १९४१ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्वल्यात् / ज्वल्याद्
ज्वल्यास्ताम्
ज्वल्यासुः
मध्यम
ज्वल्याः
ज्वल्यास्तम्
ज्वल्यास्त
उत्तम
ज्वल्यासम्
ज्वल्यास्व
ज्वल्यास्म