ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञप्येत / ज्ञाप्येत
ज्ञप्येयाताम् / ज्ञाप्येयाताम्
ज्ञप्येरन् / ज्ञाप्येरन्
मध्यम
ज्ञप्येथाः / ज्ञाप्येथाः
ज्ञप्येयाथाम् / ज्ञाप्येयाथाम्
ज्ञप्येध्वम् / ज्ञाप्येध्वम्
उत्तम
ज्ञप्येय / ज्ञाप्येय
ज्ञप्येवहि / ज्ञाप्येवहि
ज्ञप्येमहि / ज्ञाप्येमहि