ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञापिष्यते / ज्ञपिष्यते / ज्ञपयिष्यते / ज्ञापयिष्यते
ज्ञापिष्येते / ज्ञपिष्येते / ज्ञपयिष्येते / ज्ञापयिष्येते
ज्ञापिष्यन्ते / ज्ञपिष्यन्ते / ज्ञपयिष्यन्ते / ज्ञापयिष्यन्ते
मध्यम
ज्ञापिष्यसे / ज्ञपिष्यसे / ज्ञपयिष्यसे / ज्ञापयिष्यसे
ज्ञापिष्येथे / ज्ञपिष्येथे / ज्ञपयिष्येथे / ज्ञापयिष्येथे
ज्ञापिष्यध्वे / ज्ञपिष्यध्वे / ज्ञपयिष्यध्वे / ज्ञापयिष्यध्वे
उत्तम
ज्ञापिष्ये / ज्ञपिष्ये / ज्ञपयिष्ये / ज्ञापयिष्ये
ज्ञापिष्यावहे / ज्ञपिष्यावहे / ज्ञपयिष्यावहे / ज्ञापयिष्यावहे
ज्ञापिष्यामहे / ज्ञपिष्यामहे / ज्ञपयिष्यामहे / ज्ञापयिष्यामहे