ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञापिता / ज्ञपिता / ज्ञपयिता / ज्ञापयिता
ज्ञापितारौ / ज्ञपितारौ / ज्ञपयितारौ / ज्ञापयितारौ
ज्ञापितारः / ज्ञपितारः / ज्ञपयितारः / ज्ञापयितारः
मध्यम
ज्ञापितासे / ज्ञपितासे / ज्ञपयितासे / ज्ञापयितासे
ज्ञापितासाथे / ज्ञपितासाथे / ज्ञपयितासाथे / ज्ञापयितासाथे
ज्ञापिताध्वे / ज्ञपिताध्वे / ज्ञपयिताध्वे / ज्ञापयिताध्वे
उत्तम
ज्ञापिताहे / ज्ञपिताहे / ज्ञपयिताहे / ज्ञापयिताहे
ज्ञापितास्वहे / ज्ञपितास्वहे / ज्ञपयितास्वहे / ज्ञापयितास्वहे
ज्ञापितास्महे / ज्ञपितास्महे / ज्ञपयितास्महे / ज्ञापयितास्महे