ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अज्ञापि / अज्ञपि
अज्ञापिषाताम् / अज्ञपिषाताम् / अज्ञपयिषाताम् / अज्ञापयिषाताम्
अज्ञापिषत / अज्ञपिषत / अज्ञपयिषत / अज्ञापयिषत
मध्यम
अज्ञापिष्ठाः / अज्ञपिष्ठाः / अज्ञपयिष्ठाः / अज्ञापयिष्ठाः
अज्ञापिषाथाम् / अज्ञपिषाथाम् / अज्ञपयिषाथाम् / अज्ञापयिषाथाम्
अज्ञापिढ्वम् / अज्ञपिढ्वम् / अज्ञपयिढ्वम् / अज्ञपयिध्वम् / अज्ञापयिढ्वम् / अज्ञापयिध्वम्
उत्तम
अज्ञापिषि / अज्ञपिषि / अज्ञपयिषि / अज्ञापयिषि
अज्ञापिष्वहि / अज्ञपिष्वहि / अज्ञपयिष्वहि / अज्ञापयिष्वहि
अज्ञापिष्महि / अज्ञपिष्महि / अज्ञपयिष्महि / अज्ञापयिष्महि