ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूवे / ज्ञपयांबभूवे / ज्ञपयामाहे / ज्ञापयाञ्चक्रे / ज्ञापयांचक्रे / ज्ञापयाम्बभूवे / ज्ञापयांबभूवे / ज्ञापयामाहे
ज्ञपयाञ्चक्राते / ज्ञपयांचक्राते / ज्ञपयाम्बभूवाते / ज्ञपयांबभूवाते / ज्ञपयामासाते / ज्ञापयाञ्चक्राते / ज्ञापयांचक्राते / ज्ञापयाम्बभूवाते / ज्ञापयांबभूवाते / ज्ञापयामासाते
ज्ञपयाञ्चक्रिरे / ज्ञपयांचक्रिरे / ज्ञपयाम्बभूविरे / ज्ञपयांबभूविरे / ज्ञपयामासिरे / ज्ञापयाञ्चक्रिरे / ज्ञापयांचक्रिरे / ज्ञापयाम्बभूविरे / ज्ञापयांबभूविरे / ज्ञापयामासिरे
मध्यम
ज्ञपयाञ्चकृषे / ज्ञपयांचकृषे / ज्ञपयाम्बभूविषे / ज्ञपयांबभूविषे / ज्ञपयामासिषे / ज्ञापयाञ्चकृषे / ज्ञापयांचकृषे / ज्ञापयाम्बभूविषे / ज्ञापयांबभूविषे / ज्ञापयामासिषे
ज्ञपयाञ्चक्राथे / ज्ञपयांचक्राथे / ज्ञपयाम्बभूवाथे / ज्ञपयांबभूवाथे / ज्ञपयामासाथे / ज्ञापयाञ्चक्राथे / ज्ञापयांचक्राथे / ज्ञापयाम्बभूवाथे / ज्ञापयांबभूवाथे / ज्ञापयामासाथे
ज्ञपयाञ्चकृढ्वे / ज्ञपयांचकृढ्वे / ज्ञपयाम्बभूविध्वे / ज्ञपयांबभूविध्वे / ज्ञपयाम्बभूविढ्वे / ज्ञपयांबभूविढ्वे / ज्ञपयामासिध्वे / ज्ञापयाञ्चकृढ्वे / ज्ञापयांचकृढ्वे / ज्ञापयाम्बभूविध्वे / ज्ञापयांबभूविध्वे / ज्ञापयाम्बभूविढ्वे / ज्ञापयांबभूविढ्वे / ज्ञापयामासिध्वे
उत्तम
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूवे / ज्ञपयांबभूवे / ज्ञपयामाहे / ज्ञापयाञ्चक्रे / ज्ञापयांचक्रे / ज्ञापयाम्बभूवे / ज्ञापयांबभूवे / ज्ञापयामाहे
ज्ञपयाञ्चकृवहे / ज्ञपयांचकृवहे / ज्ञपयाम्बभूविवहे / ज्ञपयांबभूविवहे / ज्ञपयामासिवहे / ज्ञापयाञ्चकृवहे / ज्ञापयांचकृवहे / ज्ञापयाम्बभूविवहे / ज्ञापयांबभूविवहे / ज्ञापयामासिवहे
ज्ञपयाञ्चकृमहे / ज्ञपयांचकृमहे / ज्ञपयाम्बभूविमहे / ज्ञपयांबभूविमहे / ज्ञपयामासिमहे / ज्ञापयाञ्चकृमहे / ज्ञापयांचकृमहे / ज्ञापयाम्बभूविमहे / ज्ञापयांबभूविमहे / ज्ञापयामासिमहे