ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्ञपयति / ज्ञापयति
ज्ञपयतः / ज्ञापयतः
ज्ञपयन्ति / ज्ञापयन्ति
मध्यम
ज्ञपयसि / ज्ञापयसि
ज्ञपयथः / ज्ञापयथः
ज्ञपयथ / ज्ञापयथ
उत्तम
ज्ञपयामि / ज्ञापयामि
ज्ञपयावः / ज्ञापयावः
ज्ञपयामः / ज्ञापयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्ञपयाञ्चकार / ज्ञपयांचकार / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास / ज्ञापयाञ्चकार / ज्ञापयांचकार / ज्ञापयाम्बभूव / ज्ञापयांबभूव / ज्ञापयामास
ज्ञपयाञ्चक्रतुः / ज्ञपयांचक्रतुः / ज्ञपयाम्बभूवतुः / ज्ञपयांबभूवतुः / ज्ञपयामासतुः / ज्ञापयाञ्चक्रतुः / ज्ञापयांचक्रतुः / ज्ञापयाम्बभूवतुः / ज्ञापयांबभूवतुः / ज्ञापयामासतुः
ज्ञपयाञ्चक्रुः / ज्ञपयांचक्रुः / ज्ञपयाम्बभूवुः / ज्ञपयांबभूवुः / ज्ञपयामासुः / ज्ञापयाञ्चक्रुः / ज्ञापयांचक्रुः / ज्ञापयाम्बभूवुः / ज्ञापयांबभूवुः / ज्ञापयामासुः
मध्यम
ज्ञपयाञ्चकर्थ / ज्ञपयांचकर्थ / ज्ञपयाम्बभूविथ / ज्ञपयांबभूविथ / ज्ञपयामासिथ / ज्ञापयाञ्चकर्थ / ज्ञापयांचकर्थ / ज्ञापयाम्बभूविथ / ज्ञापयांबभूविथ / ज्ञापयामासिथ
ज्ञपयाञ्चक्रथुः / ज्ञपयांचक्रथुः / ज्ञपयाम्बभूवथुः / ज्ञपयांबभूवथुः / ज्ञपयामासथुः / ज्ञापयाञ्चक्रथुः / ज्ञापयांचक्रथुः / ज्ञापयाम्बभूवथुः / ज्ञापयांबभूवथुः / ज्ञापयामासथुः
ज्ञपयाञ्चक्र / ज्ञपयांचक्र / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास / ज्ञापयाञ्चक्र / ज्ञापयांचक्र / ज्ञापयाम्बभूव / ज्ञापयांबभूव / ज्ञापयामास
उत्तम
ज्ञपयाञ्चकर / ज्ञपयांचकर / ज्ञपयाञ्चकार / ज्ञपयांचकार / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास / ज्ञापयाञ्चकर / ज्ञापयांचकर / ज्ञापयाञ्चकार / ज्ञापयांचकार / ज्ञापयाम्बभूव / ज्ञापयांबभूव / ज्ञापयामास
ज्ञपयाञ्चकृव / ज्ञपयांचकृव / ज्ञपयाम्बभूविव / ज्ञपयांबभूविव / ज्ञपयामासिव / ज्ञापयाञ्चकृव / ज्ञापयांचकृव / ज्ञापयाम्बभूविव / ज्ञापयांबभूविव / ज्ञापयामासिव
ज्ञपयाञ्चकृम / ज्ञपयांचकृम / ज्ञपयाम्बभूविम / ज्ञपयांबभूविम / ज्ञपयामासिम / ज्ञापयाञ्चकृम / ज्ञापयांचकृम / ज्ञापयाम्बभूविम / ज्ञापयांबभूविम / ज्ञापयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्ञपयिता / ज्ञापयिता
ज्ञपयितारौ / ज्ञापयितारौ
ज्ञपयितारः / ज्ञापयितारः
मध्यम
ज्ञपयितासि / ज्ञापयितासि
ज्ञपयितास्थः / ज्ञापयितास्थः
ज्ञपयितास्थ / ज्ञापयितास्थ
उत्तम
ज्ञपयितास्मि / ज्ञापयितास्मि
ज्ञपयितास्वः / ज्ञापयितास्वः
ज्ञपयितास्मः / ज्ञापयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्ञपयिष्यति / ज्ञापयिष्यति
ज्ञपयिष्यतः / ज्ञापयिष्यतः
ज्ञपयिष्यन्ति / ज्ञापयिष्यन्ति
मध्यम
ज्ञपयिष्यसि / ज्ञापयिष्यसि
ज्ञपयिष्यथः / ज्ञापयिष्यथः
ज्ञपयिष्यथ / ज्ञापयिष्यथ
उत्तम
ज्ञपयिष्यामि / ज्ञापयिष्यामि
ज्ञपयिष्यावः / ज्ञापयिष्यावः
ज्ञपयिष्यामः / ज्ञापयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
ज्ञपयताम् / ज्ञापयताम्
ज्ञपयन्तु / ज्ञापयन्तु
मध्यम
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
ज्ञपयतम् / ज्ञापयतम्
ज्ञपयत / ज्ञापयत
उत्तम
ज्ञपयानि / ज्ञापयानि
ज्ञपयाव / ज्ञापयाव
ज्ञपयाम / ज्ञापयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्ञपयत् / अज्ञपयद् / अज्ञापयत् / अज्ञापयद्
अज्ञपयताम् / अज्ञापयताम्
अज्ञपयन् / अज्ञापयन्
मध्यम
अज्ञपयः / अज्ञापयः
अज्ञपयतम् / अज्ञापयतम्
अज्ञपयत / अज्ञापयत
उत्तम
अज्ञपयम् / अज्ञापयम्
अज्ञपयाव / अज्ञापयाव
अज्ञपयाम / अज्ञापयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
ज्ञपयेताम् / ज्ञापयेताम्
ज्ञपयेयुः / ज्ञापयेयुः
मध्यम
ज्ञपयेः / ज्ञापयेः
ज्ञपयेतम् / ज्ञापयेतम्
ज्ञपयेत / ज्ञापयेत
उत्तम
ज्ञपयेयम् / ज्ञापयेयम्
ज्ञपयेव / ज्ञापयेव
ज्ञपयेम / ज्ञापयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ज्ञप्यात् / ज्ञप्याद् / ज्ञाप्यात् / ज्ञाप्याद्
ज्ञप्यास्ताम् / ज्ञाप्यास्ताम्
ज्ञप्यासुः / ज्ञाप्यासुः
मध्यम
ज्ञप्याः / ज्ञाप्याः
ज्ञप्यास्तम् / ज्ञाप्यास्तम्
ज्ञप्यास्त / ज्ञाप्यास्त
उत्तम
ज्ञप्यासम् / ज्ञाप्यासम्
ज्ञप्यास्व / ज्ञाप्यास्व
ज्ञप्यास्म / ज्ञाप्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिज्ञपत् / अजिज्ञपद्
अजिज्ञपताम्
अजिज्ञपन्
मध्यम
अजिज्ञपः
अजिज्ञपतम्
अजिज्ञपत
उत्तम
अजिज्ञपम्
अजिज्ञपाव
अजिज्ञपाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्ञपयिष्यत् / अज्ञपयिष्यद् / अज्ञापयिष्यत् / अज्ञापयिष्यद्
अज्ञपयिष्यताम् / अज्ञापयिष्यताम्
अज्ञपयिष्यन् / अज्ञापयिष्यन्
मध्यम
अज्ञपयिष्यः / अज्ञापयिष्यः
अज्ञपयिष्यतम् / अज्ञापयिष्यतम्
अज्ञपयिष्यत / अज्ञापयिष्यत
उत्तम
अज्ञपयिष्यम् / अज्ञापयिष्यम्
अज्ञपयिष्याव / अज्ञापयिष्याव
अज्ञपयिष्याम / अज्ञापयिष्याम