ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयिष्यति / ज्ञापयिष्यति
ज्ञपयिष्यतः / ज्ञापयिष्यतः
ज्ञपयिष्यन्ति / ज्ञापयिष्यन्ति
मध्यम
ज्ञपयिष्यसि / ज्ञापयिष्यसि
ज्ञपयिष्यथः / ज्ञापयिष्यथः
ज्ञपयिष्यथ / ज्ञापयिष्यथ
उत्तम
ज्ञपयिष्यामि / ज्ञापयिष्यामि
ज्ञपयिष्यावः / ज्ञापयिष्यावः
ज्ञपयिष्यामः / ज्ञापयिष्यामः