ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयिष्यते / ज्ञापयिष्यते
ज्ञपयिष्येते / ज्ञापयिष्येते
ज्ञपयिष्यन्ते / ज्ञापयिष्यन्ते
मध्यम
ज्ञपयिष्यसे / ज्ञापयिष्यसे
ज्ञपयिष्येथे / ज्ञापयिष्येथे
ज्ञपयिष्यध्वे / ज्ञापयिष्यध्वे
उत्तम
ज्ञपयिष्ये / ज्ञापयिष्ये
ज्ञपयिष्यावहे / ज्ञापयिष्यावहे
ज्ञपयिष्यामहे / ज्ञापयिष्यामहे