ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अज्ञपयिष्यत् / अज्ञपयिष्यद् / अज्ञापयिष्यत् / अज्ञापयिष्यद्
अज्ञपयिष्यताम् / अज्ञापयिष्यताम्
अज्ञपयिष्यन् / अज्ञापयिष्यन्
मध्यम
अज्ञपयिष्यः / अज्ञापयिष्यः
अज्ञपयिष्यतम् / अज्ञापयिष्यतम्
अज्ञपयिष्यत / अज्ञापयिष्यत
उत्तम
अज्ञपयिष्यम् / अज्ञापयिष्यम्
अज्ञपयिष्याव / अज्ञापयिष्याव
अज्ञपयिष्याम / अज्ञापयिष्याम