ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयिता / ज्ञापयिता
ज्ञपयितारौ / ज्ञापयितारौ
ज्ञपयितारः / ज्ञापयितारः
मध्यम
ज्ञपयितासि / ज्ञापयितासि
ज्ञपयितास्थः / ज्ञापयितास्थः
ज्ञपयितास्थ / ज्ञापयितास्थ
उत्तम
ज्ञपयितास्मि / ज्ञापयितास्मि
ज्ञपयितास्वः / ज्ञापयितास्वः
ज्ञपयितास्मः / ज्ञापयितास्मः