ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयिता / ज्ञापयिता
ज्ञपयितारौ / ज्ञापयितारौ
ज्ञपयितारः / ज्ञापयितारः
मध्यम
ज्ञपयितासे / ज्ञापयितासे
ज्ञपयितासाथे / ज्ञापयितासाथे
ज्ञपयिताध्वे / ज्ञापयिताध्वे
उत्तम
ज्ञपयिताहे / ज्ञापयिताहे
ज्ञपयितास्वहे / ज्ञापयितास्वहे
ज्ञपयितास्महे / ज्ञापयितास्महे