ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयाञ्चकार / ज्ञपयांचकार / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास / ज्ञापयाञ्चकार / ज्ञापयांचकार / ज्ञापयाम्बभूव / ज्ञापयांबभूव / ज्ञापयामास
ज्ञपयाञ्चक्रतुः / ज्ञपयांचक्रतुः / ज्ञपयाम्बभूवतुः / ज्ञपयांबभूवतुः / ज्ञपयामासतुः / ज्ञापयाञ्चक्रतुः / ज्ञापयांचक्रतुः / ज्ञापयाम्बभूवतुः / ज्ञापयांबभूवतुः / ज्ञापयामासतुः
ज्ञपयाञ्चक्रुः / ज्ञपयांचक्रुः / ज्ञपयाम्बभूवुः / ज्ञपयांबभूवुः / ज्ञपयामासुः / ज्ञापयाञ्चक्रुः / ज्ञापयांचक्रुः / ज्ञापयाम्बभूवुः / ज्ञापयांबभूवुः / ज्ञापयामासुः
मध्यम
ज्ञपयाञ्चकर्थ / ज्ञपयांचकर्थ / ज्ञपयाम्बभूविथ / ज्ञपयांबभूविथ / ज्ञपयामासिथ / ज्ञापयाञ्चकर्थ / ज्ञापयांचकर्थ / ज्ञापयाम्बभूविथ / ज्ञापयांबभूविथ / ज्ञापयामासिथ
ज्ञपयाञ्चक्रथुः / ज्ञपयांचक्रथुः / ज्ञपयाम्बभूवथुः / ज्ञपयांबभूवथुः / ज्ञपयामासथुः / ज्ञापयाञ्चक्रथुः / ज्ञापयांचक्रथुः / ज्ञापयाम्बभूवथुः / ज्ञापयांबभूवथुः / ज्ञापयामासथुः
ज्ञपयाञ्चक्र / ज्ञपयांचक्र / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास / ज्ञापयाञ्चक्र / ज्ञापयांचक्र / ज्ञापयाम्बभूव / ज्ञापयांबभूव / ज्ञापयामास
उत्तम
ज्ञपयाञ्चकर / ज्ञपयांचकर / ज्ञपयाञ्चकार / ज्ञपयांचकार / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास / ज्ञापयाञ्चकर / ज्ञापयांचकर / ज्ञापयाञ्चकार / ज्ञापयांचकार / ज्ञापयाम्बभूव / ज्ञापयांबभूव / ज्ञापयामास
ज्ञपयाञ्चकृव / ज्ञपयांचकृव / ज्ञपयाम्बभूविव / ज्ञपयांबभूविव / ज्ञपयामासिव / ज्ञापयाञ्चकृव / ज्ञापयांचकृव / ज्ञापयाम्बभूविव / ज्ञापयांबभूविव / ज्ञापयामासिव
ज्ञपयाञ्चकृम / ज्ञपयांचकृम / ज्ञपयाम्बभूविम / ज्ञपयांबभूविम / ज्ञपयामासिम / ज्ञापयाञ्चकृम / ज्ञापयांचकृम / ज्ञापयाम्बभूविम / ज्ञापयांबभूविम / ज्ञापयामासिम