ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास / ज्ञापयाञ्चक्रे / ज्ञापयांचक्रे / ज्ञापयाम्बभूव / ज्ञापयांबभूव / ज्ञापयामास
ज्ञपयाञ्चक्राते / ज्ञपयांचक्राते / ज्ञपयाम्बभूवतुः / ज्ञपयांबभूवतुः / ज्ञपयामासतुः / ज्ञापयाञ्चक्राते / ज्ञापयांचक्राते / ज्ञापयाम्बभूवतुः / ज्ञापयांबभूवतुः / ज्ञापयामासतुः
ज्ञपयाञ्चक्रिरे / ज्ञपयांचक्रिरे / ज्ञपयाम्बभूवुः / ज्ञपयांबभूवुः / ज्ञपयामासुः / ज्ञापयाञ्चक्रिरे / ज्ञापयांचक्रिरे / ज्ञापयाम्बभूवुः / ज्ञापयांबभूवुः / ज्ञापयामासुः
मध्यम
ज्ञपयाञ्चकृषे / ज्ञपयांचकृषे / ज्ञपयाम्बभूविथ / ज्ञपयांबभूविथ / ज्ञपयामासिथ / ज्ञापयाञ्चकृषे / ज्ञापयांचकृषे / ज्ञापयाम्बभूविथ / ज्ञापयांबभूविथ / ज्ञापयामासिथ
ज्ञपयाञ्चक्राथे / ज्ञपयांचक्राथे / ज्ञपयाम्बभूवथुः / ज्ञपयांबभूवथुः / ज्ञपयामासथुः / ज्ञापयाञ्चक्राथे / ज्ञापयांचक्राथे / ज्ञापयाम्बभूवथुः / ज्ञापयांबभूवथुः / ज्ञापयामासथुः
ज्ञपयाञ्चकृढ्वे / ज्ञपयांचकृढ्वे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास / ज्ञापयाञ्चकृढ्वे / ज्ञापयांचकृढ्वे / ज्ञापयाम्बभूव / ज्ञापयांबभूव / ज्ञापयामास
उत्तम
ज्ञपयाञ्चक्रे / ज्ञपयांचक्रे / ज्ञपयाम्बभूव / ज्ञपयांबभूव / ज्ञपयामास / ज्ञापयाञ्चक्रे / ज्ञापयांचक्रे / ज्ञापयाम्बभूव / ज्ञापयांबभूव / ज्ञापयामास
ज्ञपयाञ्चकृवहे / ज्ञपयांचकृवहे / ज्ञपयाम्बभूविव / ज्ञपयांबभूविव / ज्ञपयामासिव / ज्ञापयाञ्चकृवहे / ज्ञापयांचकृवहे / ज्ञापयाम्बभूविव / ज्ञापयांबभूविव / ज्ञापयामासिव
ज्ञपयाञ्चकृमहे / ज्ञपयांचकृमहे / ज्ञपयाम्बभूविम / ज्ञपयांबभूविम / ज्ञपयामासिम / ज्ञापयाञ्चकृमहे / ज्ञापयांचकृमहे / ज्ञापयाम्बभूविम / ज्ञापयांबभूविम / ज्ञापयामासिम