ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञप्यात् / ज्ञप्याद् / ज्ञाप्यात् / ज्ञाप्याद्
ज्ञप्यास्ताम् / ज्ञाप्यास्ताम्
ज्ञप्यासुः / ज्ञाप्यासुः
मध्यम
ज्ञप्याः / ज्ञाप्याः
ज्ञप्यास्तम् / ज्ञाप्यास्तम्
ज्ञप्यास्त / ज्ञाप्यास्त
उत्तम
ज्ञप्यासम् / ज्ञाप्यासम्
ज्ञप्यास्व / ज्ञाप्यास्व
ज्ञप्यास्म / ज्ञाप्यास्म