ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयिषीष्ट / ज्ञापयिषीष्ट
ज्ञपयिषीयास्ताम् / ज्ञापयिषीयास्ताम्
ज्ञपयिषीरन् / ज्ञापयिषीरन्
मध्यम
ज्ञपयिषीष्ठाः / ज्ञापयिषीष्ठाः
ज्ञपयिषीयास्थाम् / ज्ञापयिषीयास्थाम्
ज्ञपयिषीढ्वम् / ज्ञपयिषीध्वम् / ज्ञापयिषीढ्वम् / ज्ञापयिषीध्वम्
उत्तम
ज्ञपयिषीय / ज्ञापयिषीय
ज्ञपयिषीवहि / ज्ञापयिषीवहि
ज्ञपयिषीमहि / ज्ञापयिषीमहि