जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जुजुतिष्येत / जुजोतिष्येत
जुजुतिष्येयाताम् / जुजोतिष्येयाताम्
जुजुतिष्येरन् / जुजोतिष्येरन्
मध्यम
जुजुतिष्येथाः / जुजोतिष्येथाः
जुजुतिष्येयाथाम् / जुजोतिष्येयाथाम्
जुजुतिष्येध्वम् / जुजोतिष्येध्वम्
उत्तम
जुजुतिष्येय / जुजोतिष्येय
जुजुतिष्येवहि / जुजोतिष्येवहि
जुजुतिष्येमहि / जुजोतिष्येमहि