जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अजुजुतिषिष्यत / अजुजोतिषिष्यत
अजुजुतिषिष्येताम् / अजुजोतिषिष्येताम्
अजुजुतिषिष्यन्त / अजुजोतिषिष्यन्त
मध्यम
अजुजुतिषिष्यथाः / अजुजोतिषिष्यथाः
अजुजुतिषिष्येथाम् / अजुजोतिषिष्येथाम्
अजुजुतिषिष्यध्वम् / अजुजोतिषिष्यध्वम्
उत्तम
अजुजुतिषिष्ये / अजुजोतिषिष्ये
अजुजुतिषिष्यावहि / अजुजोतिषिष्यावहि
अजुजुतिषिष्यामहि / अजुजोतिषिष्यामहि