जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जुजुतिषिता / जुजोतिषिता
जुजुतिषितारौ / जुजोतिषितारौ
जुजुतिषितारः / जुजोतिषितारः
मध्यम
जुजुतिषितासे / जुजोतिषितासे
जुजुतिषितासाथे / जुजोतिषितासाथे
जुजुतिषिताध्वे / जुजोतिषिताध्वे
उत्तम
जुजुतिषिताहे / जुजोतिषिताहे
जुजुतिषितास्वहे / जुजोतिषितास्वहे
जुजुतिषितास्महे / जुजोतिषितास्महे