जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
जुजुतिषते / जुजोतिषते
जुजुतिषेते / जुजोतिषेते
जुजुतिषन्ते / जुजोतिषन्ते
मध्यम
जुजुतिषसे / जुजोतिषसे
जुजुतिषेथे / जुजोतिषेथे
जुजुतिषध्वे / जुजोतिषध्वे
उत्तम
जुजुतिषे / जुजोतिषे
जुजुतिषावहे / जुजोतिषावहे
जुजुतिषामहे / जुजोतिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जुजुतिषाञ्चक्रे / जुजुतिषांचक्रे / जुजुतिषाम्बभूव / जुजुतिषांबभूव / जुजुतिषामास / जुजोतिषाञ्चक्रे / जुजोतिषांचक्रे / जुजोतिषाम्बभूव / जुजोतिषांबभूव / जुजोतिषामास
जुजुतिषाञ्चक्राते / जुजुतिषांचक्राते / जुजुतिषाम्बभूवतुः / जुजुतिषांबभूवतुः / जुजुतिषामासतुः / जुजोतिषाञ्चक्राते / जुजोतिषांचक्राते / जुजोतिषाम्बभूवतुः / जुजोतिषांबभूवतुः / जुजोतिषामासतुः
जुजुतिषाञ्चक्रिरे / जुजुतिषांचक्रिरे / जुजुतिषाम्बभूवुः / जुजुतिषांबभूवुः / जुजुतिषामासुः / जुजोतिषाञ्चक्रिरे / जुजोतिषांचक्रिरे / जुजोतिषाम्बभूवुः / जुजोतिषांबभूवुः / जुजोतिषामासुः
मध्यम
जुजुतिषाञ्चकृषे / जुजुतिषांचकृषे / जुजुतिषाम्बभूविथ / जुजुतिषांबभूविथ / जुजुतिषामासिथ / जुजोतिषाञ्चकृषे / जुजोतिषांचकृषे / जुजोतिषाम्बभूविथ / जुजोतिषांबभूविथ / जुजोतिषामासिथ
जुजुतिषाञ्चक्राथे / जुजुतिषांचक्राथे / जुजुतिषाम्बभूवथुः / जुजुतिषांबभूवथुः / जुजुतिषामासथुः / जुजोतिषाञ्चक्राथे / जुजोतिषांचक्राथे / जुजोतिषाम्बभूवथुः / जुजोतिषांबभूवथुः / जुजोतिषामासथुः
जुजुतिषाञ्चकृढ्वे / जुजुतिषांचकृढ्वे / जुजुतिषाम्बभूव / जुजुतिषांबभूव / जुजुतिषामास / जुजोतिषाञ्चकृढ्वे / जुजोतिषांचकृढ्वे / जुजोतिषाम्बभूव / जुजोतिषांबभूव / जुजोतिषामास
उत्तम
जुजुतिषाञ्चक्रे / जुजुतिषांचक्रे / जुजुतिषाम्बभूव / जुजुतिषांबभूव / जुजुतिषामास / जुजोतिषाञ्चक्रे / जुजोतिषांचक्रे / जुजोतिषाम्बभूव / जुजोतिषांबभूव / जुजोतिषामास
जुजुतिषाञ्चकृवहे / जुजुतिषांचकृवहे / जुजुतिषाम्बभूविव / जुजुतिषांबभूविव / जुजुतिषामासिव / जुजोतिषाञ्चकृवहे / जुजोतिषांचकृवहे / जुजोतिषाम्बभूविव / जुजोतिषांबभूविव / जुजोतिषामासिव
जुजुतिषाञ्चकृमहे / जुजुतिषांचकृमहे / जुजुतिषाम्बभूविम / जुजुतिषांबभूविम / जुजुतिषामासिम / जुजोतिषाञ्चकृमहे / जुजोतिषांचकृमहे / जुजोतिषाम्बभूविम / जुजोतिषांबभूविम / जुजोतिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
जुजुतिषिता / जुजोतिषिता
जुजुतिषितारौ / जुजोतिषितारौ
जुजुतिषितारः / जुजोतिषितारः
मध्यम
जुजुतिषितासे / जुजोतिषितासे
जुजुतिषितासाथे / जुजोतिषितासाथे
जुजुतिषिताध्वे / जुजोतिषिताध्वे
उत्तम
जुजुतिषिताहे / जुजोतिषिताहे
जुजुतिषितास्वहे / जुजोतिषितास्वहे
जुजुतिषितास्महे / जुजोतिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
जुजुतिषिष्यते / जुजोतिषिष्यते
जुजुतिषिष्येते / जुजोतिषिष्येते
जुजुतिषिष्यन्ते / जुजोतिषिष्यन्ते
मध्यम
जुजुतिषिष्यसे / जुजोतिषिष्यसे
जुजुतिषिष्येथे / जुजोतिषिष्येथे
जुजुतिषिष्यध्वे / जुजोतिषिष्यध्वे
उत्तम
जुजुतिषिष्ये / जुजोतिषिष्ये
जुजुतिषिष्यावहे / जुजोतिषिष्यावहे
जुजुतिषिष्यामहे / जुजोतिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
जुजुतिषताम् / जुजोतिषताम्
जुजुतिषेताम् / जुजोतिषेताम्
जुजुतिषन्ताम् / जुजोतिषन्ताम्
मध्यम
जुजुतिषस्व / जुजोतिषस्व
जुजुतिषेथाम् / जुजोतिषेथाम्
जुजुतिषध्वम् / जुजोतिषध्वम्
उत्तम
जुजुतिषै / जुजोतिषै
जुजुतिषावहै / जुजोतिषावहै
जुजुतिषामहै / जुजोतिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजुजुतिषत / अजुजोतिषत
अजुजुतिषेताम् / अजुजोतिषेताम्
अजुजुतिषन्त / अजुजोतिषन्त
मध्यम
अजुजुतिषथाः / अजुजोतिषथाः
अजुजुतिषेथाम् / अजुजोतिषेथाम्
अजुजुतिषध्वम् / अजुजोतिषध्वम्
उत्तम
अजुजुतिषे / अजुजोतिषे
अजुजुतिषावहि / अजुजोतिषावहि
अजुजुतिषामहि / अजुजोतिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जुजुतिषेत / जुजोतिषेत
जुजुतिषेयाताम् / जुजोतिषेयाताम्
जुजुतिषेरन् / जुजोतिषेरन्
मध्यम
जुजुतिषेथाः / जुजोतिषेथाः
जुजुतिषेयाथाम् / जुजोतिषेयाथाम्
जुजुतिषेध्वम् / जुजोतिषेध्वम्
उत्तम
जुजुतिषेय / जुजोतिषेय
जुजुतिषेवहि / जुजोतिषेवहि
जुजुतिषेमहि / जुजोतिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जुजुतिषिषीष्ट / जुजोतिषिषीष्ट
जुजुतिषिषीयास्ताम् / जुजोतिषिषीयास्ताम्
जुजुतिषिषीरन् / जुजोतिषिषीरन्
मध्यम
जुजुतिषिषीष्ठाः / जुजोतिषिषीष्ठाः
जुजुतिषिषीयास्थाम् / जुजोतिषिषीयास्थाम्
जुजुतिषिषीध्वम् / जुजोतिषिषीध्वम्
उत्तम
जुजुतिषिषीय / जुजोतिषिषीय
जुजुतिषिषीवहि / जुजोतिषिषीवहि
जुजुतिषिषीमहि / जुजोतिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजुजुतिषिष्ट / अजुजोतिषिष्ट
अजुजुतिषिषाताम् / अजुजोतिषिषाताम्
अजुजुतिषिषत / अजुजोतिषिषत
मध्यम
अजुजुतिषिष्ठाः / अजुजोतिषिष्ठाः
अजुजुतिषिषाथाम् / अजुजोतिषिषाथाम्
अजुजुतिषिढ्वम् / अजुजोतिषिढ्वम्
उत्तम
अजुजुतिषिषि / अजुजोतिषिषि
अजुजुतिषिष्वहि / अजुजोतिषिष्वहि
अजुजुतिषिष्महि / अजुजोतिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजुजुतिषिष्यत / अजुजोतिषिष्यत
अजुजुतिषिष्येताम् / अजुजोतिषिष्येताम्
अजुजुतिषिष्यन्त / अजुजोतिषिष्यन्त
मध्यम
अजुजुतिषिष्यथाः / अजुजोतिषिष्यथाः
अजुजुतिषिष्येथाम् / अजुजोतिषिष्येथाम्
अजुजुतिषिष्यध्वम् / अजुजोतिषिष्यध्वम्
उत्तम
अजुजुतिषिष्ये / अजुजोतिषिष्ये
अजुजुतिषिष्यावहि / अजुजोतिषिष्यावहि
अजुजुतिषिष्यामहि / अजुजोतिषिष्यामहि