जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जुजुतिषेत / जुजोतिषेत
जुजुतिषेयाताम् / जुजोतिषेयाताम्
जुजुतिषेरन् / जुजोतिषेरन्
मध्यम
जुजुतिषेथाः / जुजोतिषेथाः
जुजुतिषेयाथाम् / जुजोतिषेयाथाम्
जुजुतिषेध्वम् / जुजोतिषेध्वम्
उत्तम
जुजुतिषेय / जुजोतिषेय
जुजुतिषेवहि / जुजोतिषेवहि
जुजुतिषेमहि / जुजोतिषेमहि