जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जुजुतिषताम् / जुजोतिषताम्
जुजुतिषेताम् / जुजोतिषेताम्
जुजुतिषन्ताम् / जुजोतिषन्ताम्
मध्यम
जुजुतिषस्व / जुजोतिषस्व
जुजुतिषेथाम् / जुजोतिषेथाम्
जुजुतिषध्वम् / जुजोतिषध्वम्
उत्तम
जुजुतिषै / जुजोतिषै
जुजुतिषावहै / जुजोतिषावहै
जुजुतिषामहै / जुजोतिषामहै