जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जुजुतिषिष्यते / जुजोतिषिष्यते
जुजुतिषिष्येते / जुजोतिषिष्येते
जुजुतिषिष्यन्ते / जुजोतिषिष्यन्ते
मध्यम
जुजुतिषिष्यसे / जुजोतिषिष्यसे
जुजुतिषिष्येथे / जुजोतिषिष्येथे
जुजुतिषिष्यध्वे / जुजोतिषिष्यध्वे
उत्तम
जुजुतिषिष्ये / जुजोतिषिष्ये
जुजुतिषिष्यावहे / जुजोतिषिष्यावहे
जुजुतिषिष्यामहे / जुजोतिषिष्यामहे