जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अजुजुतिषत / अजुजोतिषत
अजुजुतिषेताम् / अजुजोतिषेताम्
अजुजुतिषन्त / अजुजोतिषन्त
मध्यम
अजुजुतिषथाः / अजुजोतिषथाः
अजुजुतिषेथाम् / अजुजोतिषेथाम्
अजुजुतिषध्वम् / अजुजोतिषध्वम्
उत्तम
अजुजुतिषे / अजुजोतिषे
अजुजुतिषावहि / अजुजोतिषावहि
अजुजुतिषामहि / अजुजोतिषामहि