जुत् + सन् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जुजुतिषिषीष्ट / जुजोतिषिषीष्ट
जुजुतिषिषीयास्ताम् / जुजोतिषिषीयास्ताम्
जुजुतिषिषीरन् / जुजोतिषिषीरन्
मध्यम
जुजुतिषिषीष्ठाः / जुजोतिषिषीष्ठाः
जुजुतिषिषीयास्थाम् / जुजोतिषिषीयास्थाम्
जुजुतिषिषीध्वम् / जुजोतिषिषीध्वम्
उत्तम
जुजुतिषिषीय / जुजोतिषिषीय
जुजुतिषिषीवहि / जुजोतिषिषीवहि
जुजुतिषिषीमहि / जुजोतिषिषीमहि