छेद धातुरूपाणि - छेद द्वैधीकरणे - चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छेद्येत
छेद्येयाताम्
छेद्येरन्
मध्यम
छेद्येथाः
छेद्येयाथाम्
छेद्येध्वम्
उत्तम
छेद्येय
छेद्येवहि
छेद्येमहि