छेद धातुरूपाणि - छेद द्वैधीकरणे - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छेदिष्यते / छेदयिष्यते
छेदिष्येते / छेदयिष्येते
छेदिष्यन्ते / छेदयिष्यन्ते
मध्यम
छेदिष्यसे / छेदयिष्यसे
छेदिष्येथे / छेदयिष्येथे
छेदिष्यध्वे / छेदयिष्यध्वे
उत्तम
छेदिष्ये / छेदयिष्ये
छेदिष्यावहे / छेदयिष्यावहे
छेदिष्यामहे / छेदयिष्यामहे