छेद धातुरूपाणि - छेद द्वैधीकरणे - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अच्छेदिष्यत / अच्छेदयिष्यत
अच्छेदिष्येताम् / अच्छेदयिष्येताम्
अच्छेदिष्यन्त / अच्छेदयिष्यन्त
मध्यम
अच्छेदिष्यथाः / अच्छेदयिष्यथाः
अच्छेदिष्येथाम् / अच्छेदयिष्येथाम्
अच्छेदिष्यध्वम् / अच्छेदयिष्यध्वम्
उत्तम
अच्छेदिष्ये / अच्छेदयिष्ये
अच्छेदिष्यावहि / अच्छेदयिष्यावहि
अच्छेदिष्यामहि / अच्छेदयिष्यामहि