छेद धातुरूपाणि - छेद द्वैधीकरणे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छेदयेत् / छेदयेद्
छेदयेताम्
छेदयेयुः
मध्यम
छेदयेः
छेदयेतम्
छेदयेत
उत्तम
छेदयेयम्
छेदयेव
छेदयेम