छेद धातुरूपाणि - छेद द्वैधीकरणे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छेदयेत
छेदयेयाताम्
छेदयेरन्
मध्यम
छेदयेथाः
छेदयेयाथाम्
छेदयेध्वम्
उत्तम
छेदयेय
छेदयेवहि
छेदयेमहि