छेद धातुरूपाणि - छेद द्वैधीकरणे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छेदयिष्यति
छेदयिष्यतः
छेदयिष्यन्ति
मध्यम
छेदयिष्यसि
छेदयिष्यथः
छेदयिष्यथ
उत्तम
छेदयिष्यामि
छेदयिष्यावः
छेदयिष्यामः