छेद धातुरूपाणि - छेद द्वैधीकरणे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छेदयिष्यते
छेदयिष्येते
छेदयिष्यन्ते
मध्यम
छेदयिष्यसे
छेदयिष्येथे
छेदयिष्यध्वे
उत्तम
छेदयिष्ये
छेदयिष्यावहे
छेदयिष्यामहे