छेद धातुरूपाणि - छेद द्वैधीकरणे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छेदयिता
छेदयितारौ
छेदयितारः
मध्यम
छेदयितासि
छेदयितास्थः
छेदयितास्थ
उत्तम
छेदयितास्मि
छेदयितास्वः
छेदयितास्मः