छेद धातुरूपाणि - छेद द्वैधीकरणे - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छेदयति
छेदयतः
छेदयन्ति
मध्यम
छेदयसि
छेदयथः
छेदयथ
उत्तम
छेदयामि
छेदयावः
छेदयामः