छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छद्येत / छाद्येत
छद्येयाताम् / छाद्येयाताम्
छद्येरन् / छाद्येरन्
मध्यम
छद्येथाः / छाद्येथाः
छद्येयाथाम् / छाद्येयाथाम्
छद्येध्वम् / छाद्येध्वम्
उत्तम
छद्येय / छाद्येय
छद्येवहि / छाद्येवहि
छद्येमहि / छाद्येमहि