छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छद्यताम् / छाद्यताम्
छद्येताम् / छाद्येताम्
छद्यन्ताम् / छाद्यन्ताम्
मध्यम
छद्यस्व / छाद्यस्व
छद्येथाम् / छाद्येथाम्
छद्यध्वम् / छाद्यध्वम्
उत्तम
छद्यै / छाद्यै
छद्यावहै / छाद्यावहै
छद्यामहै / छाद्यामहै