छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छादिष्यते / छदिष्यते / छदयिष्यते / छादयिष्यते
छादिष्येते / छदिष्येते / छदयिष्येते / छादयिष्येते
छादिष्यन्ते / छदिष्यन्ते / छदयिष्यन्ते / छादयिष्यन्ते
मध्यम
छादिष्यसे / छदिष्यसे / छदयिष्यसे / छादयिष्यसे
छादिष्येथे / छदिष्येथे / छदयिष्येथे / छादयिष्येथे
छादिष्यध्वे / छदिष्यध्वे / छदयिष्यध्वे / छादयिष्यध्वे
उत्तम
छादिष्ये / छदिष्ये / छदयिष्ये / छादयिष्ये
छादिष्यावहे / छदिष्यावहे / छदयिष्यावहे / छादयिष्यावहे
छादिष्यामहे / छदिष्यामहे / छदयिष्यामहे / छादयिष्यामहे