छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अच्छादि / अच्छदि
अच्छादिषाताम् / अच्छदिषाताम् / अच्छदयिषाताम् / अच्छादयिषाताम्
अच्छादिषत / अच्छदिषत / अच्छदयिषत / अच्छादयिषत
मध्यम
अच्छादिष्ठाः / अच्छदिष्ठाः / अच्छदयिष्ठाः / अच्छादयिष्ठाः
अच्छादिषाथाम् / अच्छदिषाथाम् / अच्छदयिषाथाम् / अच्छादयिषाथाम्
अच्छादिढ्वम् / अच्छदिढ्वम् / अच्छदयिढ्वम् / अच्छदयिध्वम् / अच्छादयिढ्वम् / अच्छादयिध्वम्
उत्तम
अच्छादिषि / अच्छदिषि / अच्छदयिषि / अच्छादयिषि
अच्छादिष्वहि / अच्छदिष्वहि / अच्छदयिष्वहि / अच्छादयिष्वहि
अच्छादिष्महि / अच्छदिष्महि / अच्छदयिष्महि / अच्छादयिष्महि