छद् धातुरूपाणि - छदँ संवरणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
छद्यते / छाद्यते
छद्येते / छाद्येते
छद्यन्ते / छाद्यन्ते
मध्यम
छद्यसे / छाद्यसे
छद्येथे / छाद्येथे
छद्यध्वे / छाद्यध्वे
उत्तम
छद्ये / छाद्ये
छद्यावहे / छाद्यावहे
छद्यामहे / छाद्यामहे